विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बालिका बालिके बालिकाः
द्वितीया बलिकाम् बालिके बालिकाः
तृतीया बालिकया बलिकाभ्याम् बालिकाभिः
चर्तुथी बलिकायै बलिकाभ्याम् बालिकाभ्यः
पन्चमी बालिकायाः बलिकाभ्याम् बालिकाभ्यः
षष्ठी बालिकायाः बालिकयोः बालिकानाम्
सप्तमी बालिकायाम् बालिकयोः बालिकासु
सम्बोधन हे बालिके! हे बालिके! हे बालिकाः